Sanskrit tools

Sanskrit declension


Declension of षाण्मास्या ṣāṇmāsyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाण्मास्या ṣāṇmāsyā
षाण्मास्ये ṣāṇmāsye
षाण्मास्याः ṣāṇmāsyāḥ
Vocative षाण्मास्ये ṣāṇmāsye
षाण्मास्ये ṣāṇmāsye
षाण्मास्याः ṣāṇmāsyāḥ
Accusative षाण्मास्याम् ṣāṇmāsyām
षाण्मास्ये ṣāṇmāsye
षाण्मास्याः ṣāṇmāsyāḥ
Instrumental षाण्मास्यया ṣāṇmāsyayā
षाण्मास्याभ्याम् ṣāṇmāsyābhyām
षाण्मास्याभिः ṣāṇmāsyābhiḥ
Dative षाण्मास्यायै ṣāṇmāsyāyai
षाण्मास्याभ्याम् ṣāṇmāsyābhyām
षाण्मास्याभ्यः ṣāṇmāsyābhyaḥ
Ablative षाण्मास्यायाः ṣāṇmāsyāyāḥ
षाण्मास्याभ्याम् ṣāṇmāsyābhyām
षाण्मास्याभ्यः ṣāṇmāsyābhyaḥ
Genitive षाण्मास्यायाः ṣāṇmāsyāyāḥ
षाण्मास्ययोः ṣāṇmāsyayoḥ
षाण्मास्यानाम् ṣāṇmāsyānām
Locative षाण्मास्यायाम् ṣāṇmāsyāyām
षाण्मास्ययोः ṣāṇmāsyayoḥ
षाण्मास्यासु ṣāṇmāsyāsu