| Singular | Dual | Plural |
| Nominativo |
षाण्मास्या
ṣāṇmāsyā
|
षाण्मास्ये
ṣāṇmāsye
|
षाण्मास्याः
ṣāṇmāsyāḥ
|
| Vocativo |
षाण्मास्ये
ṣāṇmāsye
|
षाण्मास्ये
ṣāṇmāsye
|
षाण्मास्याः
ṣāṇmāsyāḥ
|
| Acusativo |
षाण्मास्याम्
ṣāṇmāsyām
|
षाण्मास्ये
ṣāṇmāsye
|
षाण्मास्याः
ṣāṇmāsyāḥ
|
| Instrumental |
षाण्मास्यया
ṣāṇmāsyayā
|
षाण्मास्याभ्याम्
ṣāṇmāsyābhyām
|
षाण्मास्याभिः
ṣāṇmāsyābhiḥ
|
| Dativo |
षाण्मास्यायै
ṣāṇmāsyāyai
|
षाण्मास्याभ्याम्
ṣāṇmāsyābhyām
|
षाण्मास्याभ्यः
ṣāṇmāsyābhyaḥ
|
| Ablativo |
षाण्मास्यायाः
ṣāṇmāsyāyāḥ
|
षाण्मास्याभ्याम्
ṣāṇmāsyābhyām
|
षाण्मास्याभ्यः
ṣāṇmāsyābhyaḥ
|
| Genitivo |
षाण्मास्यायाः
ṣāṇmāsyāyāḥ
|
षाण्मास्ययोः
ṣāṇmāsyayoḥ
|
षाण्मास्यानाम्
ṣāṇmāsyānām
|
| Locativo |
षाण्मास्यायाम्
ṣāṇmāsyāyām
|
षाण्मास्ययोः
ṣāṇmāsyayoḥ
|
षाण्मास्यासु
ṣāṇmāsyāsu
|