| Singular | Dual | Plural |
Nominative |
षाण्मास्यी
ṣāṇmāsyī
|
षाण्मास्य्यौ
ṣāṇmāsyyau
|
षाण्मास्य्यः
ṣāṇmāsyyaḥ
|
Vocative |
षाण्मास्यि
ṣāṇmāsyi
|
षाण्मास्य्यौ
ṣāṇmāsyyau
|
षाण्मास्य्यः
ṣāṇmāsyyaḥ
|
Accusative |
षाण्मास्यीम्
ṣāṇmāsyīm
|
षाण्मास्य्यौ
ṣāṇmāsyyau
|
षाण्मास्यीः
ṣāṇmāsyīḥ
|
Instrumental |
षाण्मास्य्या
ṣāṇmāsyyā
|
षाण्मास्यीभ्याम्
ṣāṇmāsyībhyām
|
षाण्मास्यीभिः
ṣāṇmāsyībhiḥ
|
Dative |
षाण्मास्य्यै
ṣāṇmāsyyai
|
षाण्मास्यीभ्याम्
ṣāṇmāsyībhyām
|
षाण्मास्यीभ्यः
ṣāṇmāsyībhyaḥ
|
Ablative |
षाण्मास्य्याः
ṣāṇmāsyyāḥ
|
षाण्मास्यीभ्याम्
ṣāṇmāsyībhyām
|
षाण्मास्यीभ्यः
ṣāṇmāsyībhyaḥ
|
Genitive |
षाण्मास्य्याः
ṣāṇmāsyyāḥ
|
षाण्मास्य्योः
ṣāṇmāsyyoḥ
|
षाण्मास्यीनाम्
ṣāṇmāsyīnām
|
Locative |
षाण्मास्य्याम्
ṣāṇmāsyyām
|
षाण्मास्य्योः
ṣāṇmāsyyoḥ
|
षाण्मास्यीषु
ṣāṇmāsyīṣu
|