| Singular | Dual | Plural |
| Nominative |
षाण्मास्यी
ṣāṇmāsyī
|
षाण्मास्य्यौ
ṣāṇmāsyyau
|
षाण्मास्य्यः
ṣāṇmāsyyaḥ
|
| Vocative |
षाण्मास्यि
ṣāṇmāsyi
|
षाण्मास्य्यौ
ṣāṇmāsyyau
|
षाण्मास्य्यः
ṣāṇmāsyyaḥ
|
| Accusative |
षाण्मास्यीम्
ṣāṇmāsyīm
|
षाण्मास्य्यौ
ṣāṇmāsyyau
|
षाण्मास्यीः
ṣāṇmāsyīḥ
|
| Instrumental |
षाण्मास्य्या
ṣāṇmāsyyā
|
षाण्मास्यीभ्याम्
ṣāṇmāsyībhyām
|
षाण्मास्यीभिः
ṣāṇmāsyībhiḥ
|
| Dative |
षाण्मास्य्यै
ṣāṇmāsyyai
|
षाण्मास्यीभ्याम्
ṣāṇmāsyībhyām
|
षाण्मास्यीभ्यः
ṣāṇmāsyībhyaḥ
|
| Ablative |
षाण्मास्य्याः
ṣāṇmāsyyāḥ
|
षाण्मास्यीभ्याम्
ṣāṇmāsyībhyām
|
षाण्मास्यीभ्यः
ṣāṇmāsyībhyaḥ
|
| Genitive |
षाण्मास्य्याः
ṣāṇmāsyyāḥ
|
षाण्मास्य्योः
ṣāṇmāsyyoḥ
|
षाण्मास्यीनाम्
ṣāṇmāsyīnām
|
| Locative |
षाण्मास्य्याम्
ṣāṇmāsyyām
|
षाण्मास्य्योः
ṣāṇmāsyyoḥ
|
षाण्मास्यीषु
ṣāṇmāsyīṣu
|