Sanskrit tools

Sanskrit declension


Declension of षाष्टिक ṣāṣṭika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाष्टिकम् ṣāṣṭikam
षाष्टिके ṣāṣṭike
षाष्टिकानि ṣāṣṭikāni
Vocative षाष्टिक ṣāṣṭika
षाष्टिके ṣāṣṭike
षाष्टिकानि ṣāṣṭikāni
Accusative षाष्टिकम् ṣāṣṭikam
षाष्टिके ṣāṣṭike
षाष्टिकानि ṣāṣṭikāni
Instrumental षाष्टिकेन ṣāṣṭikena
षाष्टिकाभ्याम् ṣāṣṭikābhyām
षाष्टिकैः ṣāṣṭikaiḥ
Dative षाष्टिकाय ṣāṣṭikāya
षाष्टिकाभ्याम् ṣāṣṭikābhyām
षाष्टिकेभ्यः ṣāṣṭikebhyaḥ
Ablative षाष्टिकात् ṣāṣṭikāt
षाष्टिकाभ्याम् ṣāṣṭikābhyām
षाष्टिकेभ्यः ṣāṣṭikebhyaḥ
Genitive षाष्टिकस्य ṣāṣṭikasya
षाष्टिकयोः ṣāṣṭikayoḥ
षाष्टिकानाम् ṣāṣṭikānām
Locative षाष्टिके ṣāṣṭike
षाष्टिकयोः ṣāṣṭikayoḥ
षाष्टिकेषु ṣāṣṭikeṣu