Herramientas de sánscrito

Declinación del sánscrito


Declinación de षाष्टिक ṣāṣṭika, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo षाष्टिकम् ṣāṣṭikam
षाष्टिके ṣāṣṭike
षाष्टिकानि ṣāṣṭikāni
Vocativo षाष्टिक ṣāṣṭika
षाष्टिके ṣāṣṭike
षाष्टिकानि ṣāṣṭikāni
Acusativo षाष्टिकम् ṣāṣṭikam
षाष्टिके ṣāṣṭike
षाष्टिकानि ṣāṣṭikāni
Instrumental षाष्टिकेन ṣāṣṭikena
षाष्टिकाभ्याम् ṣāṣṭikābhyām
षाष्टिकैः ṣāṣṭikaiḥ
Dativo षाष्टिकाय ṣāṣṭikāya
षाष्टिकाभ्याम् ṣāṣṭikābhyām
षाष्टिकेभ्यः ṣāṣṭikebhyaḥ
Ablativo षाष्टिकात् ṣāṣṭikāt
षाष्टिकाभ्याम् ṣāṣṭikābhyām
षाष्टिकेभ्यः ṣāṣṭikebhyaḥ
Genitivo षाष्टिकस्य ṣāṣṭikasya
षाष्टिकयोः ṣāṣṭikayoḥ
षाष्टिकानाम् ṣāṣṭikānām
Locativo षाष्टिके ṣāṣṭike
षाष्टिकयोः ṣāṣṭikayoḥ
षाष्टिकेषु ṣāṣṭikeṣu