Sanskrit tools

Sanskrit declension


Declension of षाष्ठ ṣāṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाष्ठः ṣāṣṭhaḥ
षाष्ठौ ṣāṣṭhau
षाष्ठाः ṣāṣṭhāḥ
Vocative षाष्ठ ṣāṣṭha
षाष्ठौ ṣāṣṭhau
षाष्ठाः ṣāṣṭhāḥ
Accusative षाष्ठम् ṣāṣṭham
षाष्ठौ ṣāṣṭhau
षाष्ठान् ṣāṣṭhān
Instrumental षाष्ठेन ṣāṣṭhena
षाष्ठाभ्याम् ṣāṣṭhābhyām
षाष्ठैः ṣāṣṭhaiḥ
Dative षाष्ठाय ṣāṣṭhāya
षाष्ठाभ्याम् ṣāṣṭhābhyām
षाष्ठेभ्यः ṣāṣṭhebhyaḥ
Ablative षाष्ठात् ṣāṣṭhāt
षाष्ठाभ्याम् ṣāṣṭhābhyām
षाष्ठेभ्यः ṣāṣṭhebhyaḥ
Genitive षाष्ठस्य ṣāṣṭhasya
षाष्ठयोः ṣāṣṭhayoḥ
षाष्ठानाम् ṣāṣṭhānām
Locative षाष्ठे ṣāṣṭhe
षाष्ठयोः ṣāṣṭhayoḥ
षाष्ठेषु ṣāṣṭheṣu