Singular | Dual | Plural | |
Nominativo |
षाष्ठः
ṣāṣṭhaḥ |
षाष्ठौ
ṣāṣṭhau |
षाष्ठाः
ṣāṣṭhāḥ |
Vocativo |
षाष्ठ
ṣāṣṭha |
षाष्ठौ
ṣāṣṭhau |
षाष्ठाः
ṣāṣṭhāḥ |
Acusativo |
षाष्ठम्
ṣāṣṭham |
षाष्ठौ
ṣāṣṭhau |
षाष्ठान्
ṣāṣṭhān |
Instrumental |
षाष्ठेन
ṣāṣṭhena |
षाष्ठाभ्याम्
ṣāṣṭhābhyām |
षाष्ठैः
ṣāṣṭhaiḥ |
Dativo |
षाष्ठाय
ṣāṣṭhāya |
षाष्ठाभ्याम्
ṣāṣṭhābhyām |
षाष्ठेभ्यः
ṣāṣṭhebhyaḥ |
Ablativo |
षाष्ठात्
ṣāṣṭhāt |
षाष्ठाभ्याम्
ṣāṣṭhābhyām |
षाष्ठेभ्यः
ṣāṣṭhebhyaḥ |
Genitivo |
षाष्ठस्य
ṣāṣṭhasya |
षाष्ठयोः
ṣāṣṭhayoḥ |
षाष्ठानाम्
ṣāṣṭhānām |
Locativo |
षाष्ठे
ṣāṣṭhe |
षाष्ठयोः
ṣāṣṭhayoḥ |
षाष्ठेषु
ṣāṣṭheṣu |