| Singular | Dual | Plural |
Nominative |
षाष्ठिकः
ṣāṣṭhikaḥ
|
षाष्ठिकौ
ṣāṣṭhikau
|
षाष्ठिकाः
ṣāṣṭhikāḥ
|
Vocative |
षाष्ठिक
ṣāṣṭhika
|
षाष्ठिकौ
ṣāṣṭhikau
|
षाष्ठिकाः
ṣāṣṭhikāḥ
|
Accusative |
षाष्ठिकम्
ṣāṣṭhikam
|
षाष्ठिकौ
ṣāṣṭhikau
|
षाष्ठिकान्
ṣāṣṭhikān
|
Instrumental |
षाष्ठिकेन
ṣāṣṭhikena
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकैः
ṣāṣṭhikaiḥ
|
Dative |
षाष्ठिकाय
ṣāṣṭhikāya
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकेभ्यः
ṣāṣṭhikebhyaḥ
|
Ablative |
षाष्ठिकात्
ṣāṣṭhikāt
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकेभ्यः
ṣāṣṭhikebhyaḥ
|
Genitive |
षाष्ठिकस्य
ṣāṣṭhikasya
|
षाष्ठिकयोः
ṣāṣṭhikayoḥ
|
षाष्ठिकानाम्
ṣāṣṭhikānām
|
Locative |
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिकयोः
ṣāṣṭhikayoḥ
|
षाष्ठिकेषु
ṣāṣṭhikeṣu
|