Ferramentas de sânscrito

Declinação do sânscrito


Declinação de षाष्ठिक ṣāṣṭhika, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo षाष्ठिकः ṣāṣṭhikaḥ
षाष्ठिकौ ṣāṣṭhikau
षाष्ठिकाः ṣāṣṭhikāḥ
Vocativo षाष्ठिक ṣāṣṭhika
षाष्ठिकौ ṣāṣṭhikau
षाष्ठिकाः ṣāṣṭhikāḥ
Acusativo षाष्ठिकम् ṣāṣṭhikam
षाष्ठिकौ ṣāṣṭhikau
षाष्ठिकान् ṣāṣṭhikān
Instrumental षाष्ठिकेन ṣāṣṭhikena
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकैः ṣāṣṭhikaiḥ
Dativo षाष्ठिकाय ṣāṣṭhikāya
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकेभ्यः ṣāṣṭhikebhyaḥ
Ablativo षाष्ठिकात् ṣāṣṭhikāt
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकेभ्यः ṣāṣṭhikebhyaḥ
Genitivo षाष्ठिकस्य ṣāṣṭhikasya
षाष्ठिकयोः ṣāṣṭhikayoḥ
षाष्ठिकानाम् ṣāṣṭhikānām
Locativo षाष्ठिके ṣāṣṭhike
षाष्ठिकयोः ṣāṣṭhikayoḥ
षाष्ठिकेषु ṣāṣṭhikeṣu