| Singular | Dual | Plural |
| Nominative |
षाष्ठिका
ṣāṣṭhikā
|
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिकाः
ṣāṣṭhikāḥ
|
| Vocative |
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिकाः
ṣāṣṭhikāḥ
|
| Accusative |
षाष्ठिकाम्
ṣāṣṭhikām
|
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिकाः
ṣāṣṭhikāḥ
|
| Instrumental |
षाष्ठिकया
ṣāṣṭhikayā
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकाभिः
ṣāṣṭhikābhiḥ
|
| Dative |
षाष्ठिकायै
ṣāṣṭhikāyai
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकाभ्यः
ṣāṣṭhikābhyaḥ
|
| Ablative |
षाष्ठिकायाः
ṣāṣṭhikāyāḥ
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकाभ्यः
ṣāṣṭhikābhyaḥ
|
| Genitive |
षाष्ठिकायाः
ṣāṣṭhikāyāḥ
|
षाष्ठिकयोः
ṣāṣṭhikayoḥ
|
षाष्ठिकानाम्
ṣāṣṭhikānām
|
| Locative |
षाष्ठिकायाम्
ṣāṣṭhikāyām
|
षाष्ठिकयोः
ṣāṣṭhikayoḥ
|
षाष्ठिकासु
ṣāṣṭhikāsu
|