Sanskrit tools

Sanskrit declension


Declension of षाष्ठिका ṣāṣṭhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative षाष्ठिका ṣāṣṭhikā
षाष्ठिके ṣāṣṭhike
षाष्ठिकाः ṣāṣṭhikāḥ
Vocative षाष्ठिके ṣāṣṭhike
षाष्ठिके ṣāṣṭhike
षाष्ठिकाः ṣāṣṭhikāḥ
Accusative षाष्ठिकाम् ṣāṣṭhikām
षाष्ठिके ṣāṣṭhike
षाष्ठिकाः ṣāṣṭhikāḥ
Instrumental षाष्ठिकया ṣāṣṭhikayā
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकाभिः ṣāṣṭhikābhiḥ
Dative षाष्ठिकायै ṣāṣṭhikāyai
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकाभ्यः ṣāṣṭhikābhyaḥ
Ablative षाष्ठिकायाः ṣāṣṭhikāyāḥ
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकाभ्यः ṣāṣṭhikābhyaḥ
Genitive षाष्ठिकायाः ṣāṣṭhikāyāḥ
षाष्ठिकयोः ṣāṣṭhikayoḥ
षाष्ठिकानाम् ṣāṣṭhikānām
Locative षाष्ठिकायाम् ṣāṣṭhikāyām
षाष्ठिकयोः ṣāṣṭhikayoḥ
षाष्ठिकासु ṣāṣṭhikāsu