| Singular | Dual | Plural |
Nominativo |
षाष्ठिका
ṣāṣṭhikā
|
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिकाः
ṣāṣṭhikāḥ
|
Vocativo |
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिकाः
ṣāṣṭhikāḥ
|
Acusativo |
षाष्ठिकाम्
ṣāṣṭhikām
|
षाष्ठिके
ṣāṣṭhike
|
षाष्ठिकाः
ṣāṣṭhikāḥ
|
Instrumental |
षाष्ठिकया
ṣāṣṭhikayā
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकाभिः
ṣāṣṭhikābhiḥ
|
Dativo |
षाष्ठिकायै
ṣāṣṭhikāyai
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकाभ्यः
ṣāṣṭhikābhyaḥ
|
Ablativo |
षाष्ठिकायाः
ṣāṣṭhikāyāḥ
|
षाष्ठिकाभ्याम्
ṣāṣṭhikābhyām
|
षाष्ठिकाभ्यः
ṣāṣṭhikābhyaḥ
|
Genitivo |
षाष्ठिकायाः
ṣāṣṭhikāyāḥ
|
षाष्ठिकयोः
ṣāṣṭhikayoḥ
|
षाष्ठिकानाम्
ṣāṣṭhikānām
|
Locativo |
षाष्ठिकायाम्
ṣāṣṭhikāyām
|
षाष्ठिकयोः
ṣāṣṭhikayoḥ
|
षाष्ठिकासु
ṣāṣṭhikāsu
|