Herramientas de sánscrito

Declinación del sánscrito


Declinación de षाष्ठिका ṣāṣṭhikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo षाष्ठिका ṣāṣṭhikā
षाष्ठिके ṣāṣṭhike
षाष्ठिकाः ṣāṣṭhikāḥ
Vocativo षाष्ठिके ṣāṣṭhike
षाष्ठिके ṣāṣṭhike
षाष्ठिकाः ṣāṣṭhikāḥ
Acusativo षाष्ठिकाम् ṣāṣṭhikām
षाष्ठिके ṣāṣṭhike
षाष्ठिकाः ṣāṣṭhikāḥ
Instrumental षाष्ठिकया ṣāṣṭhikayā
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकाभिः ṣāṣṭhikābhiḥ
Dativo षाष्ठिकायै ṣāṣṭhikāyai
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकाभ्यः ṣāṣṭhikābhyaḥ
Ablativo षाष्ठिकायाः ṣāṣṭhikāyāḥ
षाष्ठिकाभ्याम् ṣāṣṭhikābhyām
षाष्ठिकाभ्यः ṣāṣṭhikābhyaḥ
Genitivo षाष्ठिकायाः ṣāṣṭhikāyāḥ
षाष्ठिकयोः ṣāṣṭhikayoḥ
षाष्ठिकानाम् ṣāṣṭhikānām
Locativo षाष्ठिकायाम् ṣāṣṭhikāyām
षाष्ठिकयोः ṣāṣṭhikayoḥ
षाष्ठिकासु ṣāṣṭhikāsu