| Singular | Dual | Plural |
Nominative |
षाहविलासः
ṣāhavilāsaḥ
|
षाहविलासौ
ṣāhavilāsau
|
षाहविलासाः
ṣāhavilāsāḥ
|
Vocative |
षाहविलास
ṣāhavilāsa
|
षाहविलासौ
ṣāhavilāsau
|
षाहविलासाः
ṣāhavilāsāḥ
|
Accusative |
षाहविलासम्
ṣāhavilāsam
|
षाहविलासौ
ṣāhavilāsau
|
षाहविलासान्
ṣāhavilāsān
|
Instrumental |
षाहविलासेन
ṣāhavilāsena
|
षाहविलासाभ्याम्
ṣāhavilāsābhyām
|
षाहविलासैः
ṣāhavilāsaiḥ
|
Dative |
षाहविलासाय
ṣāhavilāsāya
|
षाहविलासाभ्याम्
ṣāhavilāsābhyām
|
षाहविलासेभ्यः
ṣāhavilāsebhyaḥ
|
Ablative |
षाहविलासात्
ṣāhavilāsāt
|
षाहविलासाभ्याम्
ṣāhavilāsābhyām
|
षाहविलासेभ्यः
ṣāhavilāsebhyaḥ
|
Genitive |
षाहविलासस्य
ṣāhavilāsasya
|
षाहविलासयोः
ṣāhavilāsayoḥ
|
षाहविलासानाम्
ṣāhavilāsānām
|
Locative |
षाहविलासे
ṣāhavilāse
|
षाहविलासयोः
ṣāhavilāsayoḥ
|
षाहविलासेषु
ṣāhavilāseṣu
|