| Singular | Dual | Plural |
Nominativo |
षाहविलासः
ṣāhavilāsaḥ
|
षाहविलासौ
ṣāhavilāsau
|
षाहविलासाः
ṣāhavilāsāḥ
|
Vocativo |
षाहविलास
ṣāhavilāsa
|
षाहविलासौ
ṣāhavilāsau
|
षाहविलासाः
ṣāhavilāsāḥ
|
Acusativo |
षाहविलासम्
ṣāhavilāsam
|
षाहविलासौ
ṣāhavilāsau
|
षाहविलासान्
ṣāhavilāsān
|
Instrumental |
षाहविलासेन
ṣāhavilāsena
|
षाहविलासाभ्याम्
ṣāhavilāsābhyām
|
षाहविलासैः
ṣāhavilāsaiḥ
|
Dativo |
षाहविलासाय
ṣāhavilāsāya
|
षाहविलासाभ्याम्
ṣāhavilāsābhyām
|
षाहविलासेभ्यः
ṣāhavilāsebhyaḥ
|
Ablativo |
षाहविलासात्
ṣāhavilāsāt
|
षाहविलासाभ्याम्
ṣāhavilāsābhyām
|
षाहविलासेभ्यः
ṣāhavilāsebhyaḥ
|
Genitivo |
षाहविलासस्य
ṣāhavilāsasya
|
षाहविलासयोः
ṣāhavilāsayoḥ
|
षाहविलासानाम्
ṣāhavilāsānām
|
Locativo |
षाहविलासे
ṣāhavilāse
|
षाहविलासयोः
ṣāhavilāsayoḥ
|
षाहविलासेषु
ṣāhavilāseṣu
|