Sanskrit tools

Sanskrit declension


Declension of ष्ट्यूम ṣṭyūma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ष्ट्यूमः ṣṭyūmaḥ
ष्ट्यूमौ ṣṭyūmau
ष्ट्यूमाः ṣṭyūmāḥ
Vocative ष्ट्यूम ṣṭyūma
ष्ट्यूमौ ṣṭyūmau
ष्ट्यूमाः ṣṭyūmāḥ
Accusative ष्ट्यूमम् ṣṭyūmam
ष्ट्यूमौ ṣṭyūmau
ष्ट्यूमान् ṣṭyūmān
Instrumental ष्ट्यूमेन ṣṭyūmena
ष्ट्यूमाभ्याम् ṣṭyūmābhyām
ष्ट्यूमैः ṣṭyūmaiḥ
Dative ष्ट्यूमाय ṣṭyūmāya
ष्ट्यूमाभ्याम् ṣṭyūmābhyām
ष्ट्यूमेभ्यः ṣṭyūmebhyaḥ
Ablative ष्ट्यूमात् ṣṭyūmāt
ष्ट्यूमाभ्याम् ṣṭyūmābhyām
ष्ट्यूमेभ्यः ṣṭyūmebhyaḥ
Genitive ष्ट्यूमस्य ṣṭyūmasya
ष्ट्यूमयोः ṣṭyūmayoḥ
ष्ट्यूमानाम् ṣṭyūmānām
Locative ष्ट्यूमे ṣṭyūme
ष्ट्यूमयोः ṣṭyūmayoḥ
ष्ट्यूमेषु ṣṭyūmeṣu