Singular | Dual | Plural | |
Nominativo |
ष्ट्यूमः
ṣṭyūmaḥ |
ष्ट्यूमौ
ṣṭyūmau |
ष्ट्यूमाः
ṣṭyūmāḥ |
Vocativo |
ष्ट्यूम
ṣṭyūma |
ष्ट्यूमौ
ṣṭyūmau |
ष्ट्यूमाः
ṣṭyūmāḥ |
Acusativo |
ष्ट्यूमम्
ṣṭyūmam |
ष्ट्यूमौ
ṣṭyūmau |
ष्ट्यूमान्
ṣṭyūmān |
Instrumental |
ष्ट्यूमेन
ṣṭyūmena |
ष्ट्यूमाभ्याम्
ṣṭyūmābhyām |
ष्ट्यूमैः
ṣṭyūmaiḥ |
Dativo |
ष्ट्यूमाय
ṣṭyūmāya |
ष्ट्यूमाभ्याम्
ṣṭyūmābhyām |
ष्ट्यूमेभ्यः
ṣṭyūmebhyaḥ |
Ablativo |
ष्ट्यूमात्
ṣṭyūmāt |
ष्ट्यूमाभ्याम्
ṣṭyūmābhyām |
ष्ट्यूमेभ्यः
ṣṭyūmebhyaḥ |
Genitivo |
ष्ट्यूमस्य
ṣṭyūmasya |
ष्ट्यूमयोः
ṣṭyūmayoḥ |
ष्ट्यूमानाम्
ṣṭyūmānām |
Locativo |
ष्ट्यूमे
ṣṭyūme |
ष्ट्यूमयोः
ṣṭyūmayoḥ |
ष्ट्यूमेषु
ṣṭyūmeṣu |