| Singular | Dual | Plural | |
| Nominative |
ष्ठीवनम्
ṣṭhīvanam |
ष्ठीवने
ṣṭhīvane |
ष्ठीवनानि
ṣṭhīvanāni |
| Vocative |
ष्ठीवन
ṣṭhīvana |
ष्ठीवने
ṣṭhīvane |
ष्ठीवनानि
ṣṭhīvanāni |
| Accusative |
ष्ठीवनम्
ṣṭhīvanam |
ष्ठीवने
ṣṭhīvane |
ष्ठीवनानि
ṣṭhīvanāni |
| Instrumental |
ष्ठीवनेन
ṣṭhīvanena |
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām |
ष्ठीवनैः
ṣṭhīvanaiḥ |
| Dative |
ष्ठीवनाय
ṣṭhīvanāya |
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām |
ष्ठीवनेभ्यः
ṣṭhīvanebhyaḥ |
| Ablative |
ष्ठीवनात्
ṣṭhīvanāt |
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām |
ष्ठीवनेभ्यः
ṣṭhīvanebhyaḥ |
| Genitive |
ष्ठीवनस्य
ṣṭhīvanasya |
ष्ठीवनयोः
ṣṭhīvanayoḥ |
ष्ठीवनानाम्
ṣṭhīvanānām |
| Locative |
ष्ठीवने
ṣṭhīvane |
ष्ठीवनयोः
ṣṭhīvanayoḥ |
ष्ठीवनेषु
ṣṭhīvaneṣu |