Singular | Dual | Plural | |
Nominativo |
ष्ठीवनम्
ṣṭhīvanam |
ष्ठीवने
ṣṭhīvane |
ष्ठीवनानि
ṣṭhīvanāni |
Vocativo |
ष्ठीवन
ṣṭhīvana |
ष्ठीवने
ṣṭhīvane |
ष्ठीवनानि
ṣṭhīvanāni |
Acusativo |
ष्ठीवनम्
ṣṭhīvanam |
ष्ठीवने
ṣṭhīvane |
ष्ठीवनानि
ṣṭhīvanāni |
Instrumental |
ष्ठीवनेन
ṣṭhīvanena |
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām |
ष्ठीवनैः
ṣṭhīvanaiḥ |
Dativo |
ष्ठीवनाय
ṣṭhīvanāya |
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām |
ष्ठीवनेभ्यः
ṣṭhīvanebhyaḥ |
Ablativo |
ष्ठीवनात्
ṣṭhīvanāt |
ष्ठीवनाभ्याम्
ṣṭhīvanābhyām |
ष्ठीवनेभ्यः
ṣṭhīvanebhyaḥ |
Genitivo |
ष्ठीवनस्य
ṣṭhīvanasya |
ष्ठीवनयोः
ṣṭhīvanayoḥ |
ष्ठीवनानाम्
ṣṭhīvanānām |
Locativo |
ष्ठीवने
ṣṭhīvane |
ष्ठीवनयोः
ṣṭhīvanayoḥ |
ष्ठीवनेषु
ṣṭhīvaneṣu |