| Singular | Dual | Plural | |
| Nominative |
ष्ठीवि
ṣṭhīvi |
ष्ठीविनी
ṣṭhīvinī |
ष्ठीवीनि
ṣṭhīvīni |
| Vocative |
ष्ठीवे
ṣṭhīve ष्ठीवि ṣṭhīvi |
ष्ठीविनी
ṣṭhīvinī |
ष्ठीवीनि
ṣṭhīvīni |
| Accusative |
ष्ठीवि
ṣṭhīvi |
ष्ठीविनी
ṣṭhīvinī |
ष्ठीवीनि
ṣṭhīvīni |
| Instrumental |
ष्ठीविना
ṣṭhīvinā |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभिः
ṣṭhīvibhiḥ |
| Dative |
ष्ठीविने
ṣṭhīvine |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
| Ablative |
ष्ठीविनः
ṣṭhīvinaḥ |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
| Genitive |
ष्ठीविनः
ṣṭhīvinaḥ |
ष्ठीविनोः
ṣṭhīvinoḥ |
ष्ठीवीनाम्
ṣṭhīvīnām |
| Locative |
ष्ठीविनि
ṣṭhīvini |
ष्ठीविनोः
ṣṭhīvinoḥ |
ष्ठीविषु
ṣṭhīviṣu |