Singular | Dual | Plural | |
Nominativo |
ष्ठीवि
ṣṭhīvi |
ष्ठीविनी
ṣṭhīvinī |
ष्ठीवीनि
ṣṭhīvīni |
Vocativo |
ष्ठीवे
ṣṭhīve ष्ठीवि ṣṭhīvi |
ष्ठीविनी
ṣṭhīvinī |
ष्ठीवीनि
ṣṭhīvīni |
Acusativo |
ष्ठीवि
ṣṭhīvi |
ष्ठीविनी
ṣṭhīvinī |
ष्ठीवीनि
ṣṭhīvīni |
Instrumental |
ष्ठीविना
ṣṭhīvinā |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभिः
ṣṭhīvibhiḥ |
Dativo |
ष्ठीविने
ṣṭhīvine |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
Ablativo |
ष्ठीविनः
ṣṭhīvinaḥ |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
Genitivo |
ष्ठीविनः
ṣṭhīvinaḥ |
ष्ठीविनोः
ṣṭhīvinoḥ |
ष्ठीवीनाम्
ṣṭhīvīnām |
Locativo |
ष्ठीविनि
ṣṭhīvini |
ष्ठीविनोः
ṣṭhīvinoḥ |
ष्ठीविषु
ṣṭhīviṣu |