| Singular | Dual | Plural |
Nominative |
ष्ठीविनी
ṣṭhīvinī
|
ष्ठीविन्यौ
ṣṭhīvinyau
|
ष्ठीविन्यः
ṣṭhīvinyaḥ
|
Vocative |
ष्ठीविनि
ṣṭhīvini
|
ष्ठीविन्यौ
ṣṭhīvinyau
|
ष्ठीविन्यः
ṣṭhīvinyaḥ
|
Accusative |
ष्ठीविनीम्
ṣṭhīvinīm
|
ष्ठीविन्यौ
ṣṭhīvinyau
|
ष्ठीविनीः
ṣṭhīvinīḥ
|
Instrumental |
ष्ठीविन्या
ṣṭhīvinyā
|
ष्ठीविनीभ्याम्
ṣṭhīvinībhyām
|
ष्ठीविनीभिः
ṣṭhīvinībhiḥ
|
Dative |
ष्ठीविन्यै
ṣṭhīvinyai
|
ष्ठीविनीभ्याम्
ṣṭhīvinībhyām
|
ष्ठीविनीभ्यः
ṣṭhīvinībhyaḥ
|
Ablative |
ष्ठीविन्याः
ṣṭhīvinyāḥ
|
ष्ठीविनीभ्याम्
ṣṭhīvinībhyām
|
ष्ठीविनीभ्यः
ṣṭhīvinībhyaḥ
|
Genitive |
ष्ठीविन्याः
ṣṭhīvinyāḥ
|
ष्ठीविन्योः
ṣṭhīvinyoḥ
|
ष्ठीविनीनाम्
ṣṭhīvinīnām
|
Locative |
ष्ठीविन्याम्
ṣṭhīvinyām
|
ष्ठीविन्योः
ṣṭhīvinyoḥ
|
ष्ठीविनीषु
ṣṭhīvinīṣu
|