Singular | Dual | Plural | |
Nominative |
ष्ठीवी
ṣṭhīvī |
ष्ठीव्यौ
ṣṭhīvyau |
ष्ठीव्यः
ṣṭhīvyaḥ |
Vocative |
ष्ठीवि
ṣṭhīvi |
ष्ठीव्यौ
ṣṭhīvyau |
ष्ठीव्यः
ṣṭhīvyaḥ |
Accusative |
ष्ठीवीम्
ṣṭhīvīm |
ष्ठीव्यौ
ṣṭhīvyau |
ष्ठीवीः
ṣṭhīvīḥ |
Instrumental |
ष्ठीव्या
ṣṭhīvyā |
ष्ठीवीभ्याम्
ṣṭhīvībhyām |
ष्ठीवीभिः
ṣṭhīvībhiḥ |
Dative |
ष्ठीव्यै
ṣṭhīvyai |
ष्ठीवीभ्याम्
ṣṭhīvībhyām |
ष्ठीवीभ्यः
ṣṭhīvībhyaḥ |
Ablative |
ष्ठीव्याः
ṣṭhīvyāḥ |
ष्ठीवीभ्याम्
ṣṭhīvībhyām |
ष्ठीवीभ्यः
ṣṭhīvībhyaḥ |
Genitive |
ष्ठीव्याः
ṣṭhīvyāḥ |
ष्ठीव्योः
ṣṭhīvyoḥ |
ष्ठीवीनाम्
ṣṭhīvīnām |
Locative |
ष्ठीव्याम्
ṣṭhīvyām |
ष्ठीव्योः
ṣṭhīvyoḥ |
ष्ठीवीषु
ṣṭhīvīṣu |