Sanskrit tools

Sanskrit declension


Declension of ष्ठेवितव्य ṣṭhevitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ष्ठेवितव्यः ṣṭhevitavyaḥ
ष्ठेवितव्यौ ṣṭhevitavyau
ष्ठेवितव्याः ṣṭhevitavyāḥ
Vocative ष्ठेवितव्य ṣṭhevitavya
ष्ठेवितव्यौ ṣṭhevitavyau
ष्ठेवितव्याः ṣṭhevitavyāḥ
Accusative ष्ठेवितव्यम् ṣṭhevitavyam
ष्ठेवितव्यौ ṣṭhevitavyau
ष्ठेवितव्यान् ṣṭhevitavyān
Instrumental ष्ठेवितव्येन ṣṭhevitavyena
ष्ठेवितव्याभ्याम् ṣṭhevitavyābhyām
ष्ठेवितव्यैः ṣṭhevitavyaiḥ
Dative ष्ठेवितव्याय ṣṭhevitavyāya
ष्ठेवितव्याभ्याम् ṣṭhevitavyābhyām
ष्ठेवितव्येभ्यः ṣṭhevitavyebhyaḥ
Ablative ष्ठेवितव्यात् ṣṭhevitavyāt
ष्ठेवितव्याभ्याम् ṣṭhevitavyābhyām
ष्ठेवितव्येभ्यः ṣṭhevitavyebhyaḥ
Genitive ष्ठेवितव्यस्य ṣṭhevitavyasya
ष्ठेवितव्ययोः ṣṭhevitavyayoḥ
ष्ठेवितव्यानाम् ṣṭhevitavyānām
Locative ष्ठेवितव्ये ṣṭhevitavye
ष्ठेवितव्ययोः ṣṭhevitavyayoḥ
ष्ठेवितव्येषु ṣṭhevitavyeṣu