| Singular | Dual | Plural |
| Nominativo |
ष्ठेवितव्यः
ṣṭhevitavyaḥ
|
ष्ठेवितव्यौ
ṣṭhevitavyau
|
ष्ठेवितव्याः
ṣṭhevitavyāḥ
|
| Vocativo |
ष्ठेवितव्य
ṣṭhevitavya
|
ष्ठेवितव्यौ
ṣṭhevitavyau
|
ष्ठेवितव्याः
ṣṭhevitavyāḥ
|
| Acusativo |
ष्ठेवितव्यम्
ṣṭhevitavyam
|
ष्ठेवितव्यौ
ṣṭhevitavyau
|
ष्ठेवितव्यान्
ṣṭhevitavyān
|
| Instrumental |
ष्ठेवितव्येन
ṣṭhevitavyena
|
ष्ठेवितव्याभ्याम्
ṣṭhevitavyābhyām
|
ष्ठेवितव्यैः
ṣṭhevitavyaiḥ
|
| Dativo |
ष्ठेवितव्याय
ṣṭhevitavyāya
|
ष्ठेवितव्याभ्याम्
ṣṭhevitavyābhyām
|
ष्ठेवितव्येभ्यः
ṣṭhevitavyebhyaḥ
|
| Ablativo |
ष्ठेवितव्यात्
ṣṭhevitavyāt
|
ष्ठेवितव्याभ्याम्
ṣṭhevitavyābhyām
|
ष्ठेवितव्येभ्यः
ṣṭhevitavyebhyaḥ
|
| Genitivo |
ष्ठेवितव्यस्य
ṣṭhevitavyasya
|
ष्ठेवितव्ययोः
ṣṭhevitavyayoḥ
|
ष्ठेवितव्यानाम्
ṣṭhevitavyānām
|
| Locativo |
ष्ठेवितव्ये
ṣṭhevitavye
|
ष्ठेवितव्ययोः
ṣṭhevitavyayoḥ
|
ष्ठेवितव्येषु
ṣṭhevitavyeṣu
|