| Singular | Dual | Plural |
Nominative |
ष्ठेविता
ṣṭhevitā
|
ष्ठेवितारौ
ṣṭhevitārau
|
ष्ठेवितारः
ṣṭhevitāraḥ
|
Vocative |
ष्ठेवितः
ṣṭhevitaḥ
|
ष्ठेवितारौ
ṣṭhevitārau
|
ष्ठेवितारः
ṣṭhevitāraḥ
|
Accusative |
ष्ठेवितारम्
ṣṭhevitāram
|
ष्ठेवितारौ
ṣṭhevitārau
|
ष्ठेवितॄन्
ṣṭhevitṝn
|
Instrumental |
ष्ठेवित्रा
ṣṭhevitrā
|
ष्ठेवितृभ्याम्
ṣṭhevitṛbhyām
|
ष्ठेवितृभिः
ṣṭhevitṛbhiḥ
|
Dative |
ष्ठेवित्रे
ṣṭhevitre
|
ष्ठेवितृभ्याम्
ṣṭhevitṛbhyām
|
ष्ठेवितृभ्यः
ṣṭhevitṛbhyaḥ
|
Ablative |
ष्ठेवितुः
ṣṭhevituḥ
|
ष्ठेवितृभ्याम्
ṣṭhevitṛbhyām
|
ष्ठेवितृभ्यः
ṣṭhevitṛbhyaḥ
|
Genitive |
ष्ठेवितुः
ṣṭhevituḥ
|
ष्ठेवित्रोः
ṣṭhevitroḥ
|
ष्ठेवितॄणाम्
ṣṭhevitṝṇām
|
Locative |
ष्ठेवितरि
ṣṭhevitari
|
ष्ठेवित्रोः
ṣṭhevitroḥ
|
ष्ठेवितृषु
ṣṭhevitṛṣu
|