Herramientas de sánscrito

Declinación del sánscrito


Declinación de ष्ठेवितृ ṣṭhevitṛ, m.

Referencia(s) (en inglés): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominativo ष्ठेविता ṣṭhevitā
ष्ठेवितारौ ṣṭhevitārau
ष्ठेवितारः ṣṭhevitāraḥ
Vocativo ष्ठेवितः ṣṭhevitaḥ
ष्ठेवितारौ ṣṭhevitārau
ष्ठेवितारः ṣṭhevitāraḥ
Acusativo ष्ठेवितारम् ṣṭhevitāram
ष्ठेवितारौ ṣṭhevitārau
ष्ठेवितॄन् ṣṭhevitṝn
Instrumental ष्ठेवित्रा ṣṭhevitrā
ष्ठेवितृभ्याम् ṣṭhevitṛbhyām
ष्ठेवितृभिः ṣṭhevitṛbhiḥ
Dativo ष्ठेवित्रे ṣṭhevitre
ष्ठेवितृभ्याम् ṣṭhevitṛbhyām
ष्ठेवितृभ्यः ṣṭhevitṛbhyaḥ
Ablativo ष्ठेवितुः ṣṭhevituḥ
ष्ठेवितृभ्याम् ṣṭhevitṛbhyām
ष्ठेवितृभ्यः ṣṭhevitṛbhyaḥ
Genitivo ष्ठेवितुः ṣṭhevituḥ
ष्ठेवित्रोः ṣṭhevitroḥ
ष्ठेवितॄणाम् ṣṭhevitṝṇām
Locativo ष्ठेवितरि ṣṭhevitari
ष्ठेवित्रोः ṣṭhevitroḥ
ष्ठेवितृषु ṣṭhevitṛṣu