Sanskrit tools

Sanskrit declension


Declension of ष्ठेव्या ṣṭhevyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ष्ठेव्या ṣṭhevyā
ष्ठेव्ये ṣṭhevye
ष्ठेव्याः ṣṭhevyāḥ
Vocative ष्ठेव्ये ṣṭhevye
ष्ठेव्ये ṣṭhevye
ष्ठेव्याः ṣṭhevyāḥ
Accusative ष्ठेव्याम् ṣṭhevyām
ष्ठेव्ये ṣṭhevye
ष्ठेव्याः ṣṭhevyāḥ
Instrumental ष्ठेव्यया ṣṭhevyayā
ष्ठेव्याभ्याम् ṣṭhevyābhyām
ष्ठेव्याभिः ṣṭhevyābhiḥ
Dative ष्ठेव्यायै ṣṭhevyāyai
ष्ठेव्याभ्याम् ṣṭhevyābhyām
ष्ठेव्याभ्यः ṣṭhevyābhyaḥ
Ablative ष्ठेव्यायाः ṣṭhevyāyāḥ
ष्ठेव्याभ्याम् ṣṭhevyābhyām
ष्ठेव्याभ्यः ṣṭhevyābhyaḥ
Genitive ष्ठेव्यायाः ṣṭhevyāyāḥ
ष्ठेव्ययोः ṣṭhevyayoḥ
ष्ठेव्यानाम् ṣṭhevyānām
Locative ष्ठेव्यायाम् ṣṭhevyāyām
ष्ठेव्ययोः ṣṭhevyayoḥ
ष्ठेव्यासु ṣṭhevyāsu