Singular | Dual | Plural | |
Nominativo |
ष्ठेव्या
ṣṭhevyā |
ष्ठेव्ये
ṣṭhevye |
ष्ठेव्याः
ṣṭhevyāḥ |
Vocativo |
ष्ठेव्ये
ṣṭhevye |
ष्ठेव्ये
ṣṭhevye |
ष्ठेव्याः
ṣṭhevyāḥ |
Acusativo |
ष्ठेव्याम्
ṣṭhevyām |
ष्ठेव्ये
ṣṭhevye |
ष्ठेव्याः
ṣṭhevyāḥ |
Instrumental |
ष्ठेव्यया
ṣṭhevyayā |
ष्ठेव्याभ्याम्
ṣṭhevyābhyām |
ष्ठेव्याभिः
ṣṭhevyābhiḥ |
Dativo |
ष्ठेव्यायै
ṣṭhevyāyai |
ष्ठेव्याभ्याम्
ṣṭhevyābhyām |
ष्ठेव्याभ्यः
ṣṭhevyābhyaḥ |
Ablativo |
ष्ठेव्यायाः
ṣṭhevyāyāḥ |
ष्ठेव्याभ्याम्
ṣṭhevyābhyām |
ष्ठेव्याभ्यः
ṣṭhevyābhyaḥ |
Genitivo |
ष्ठेव्यायाः
ṣṭhevyāyāḥ |
ष्ठेव्ययोः
ṣṭhevyayoḥ |
ष्ठेव्यानाम्
ṣṭhevyānām |
Locativo |
ष्ठेव्यायाम्
ṣṭhevyāyām |
ष्ठेव्ययोः
ṣṭhevyayoḥ |
ष्ठेव्यासु
ṣṭhevyāsu |