Singular | Dual | Plural | |
Nominative |
ष्ठ्यूतः
ṣṭhyūtaḥ |
ष्ठ्यूतौ
ṣṭhyūtau |
ष्ठ्यूताः
ṣṭhyūtāḥ |
Vocative |
ष्ठ्यूत
ṣṭhyūta |
ष्ठ्यूतौ
ṣṭhyūtau |
ष्ठ्यूताः
ṣṭhyūtāḥ |
Accusative |
ष्ठ्यूतम्
ṣṭhyūtam |
ष्ठ्यूतौ
ṣṭhyūtau |
ष्ठ्यूतान्
ṣṭhyūtān |
Instrumental |
ष्ठ्यूतेन
ṣṭhyūtena |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूतैः
ṣṭhyūtaiḥ |
Dative |
ष्ठ्यूताय
ṣṭhyūtāya |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूतेभ्यः
ṣṭhyūtebhyaḥ |
Ablative |
ष्ठ्यूतात्
ṣṭhyūtāt |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूतेभ्यः
ṣṭhyūtebhyaḥ |
Genitive |
ष्ठ्यूतस्य
ṣṭhyūtasya |
ष्ठ्यूतयोः
ṣṭhyūtayoḥ |
ष्ठ्यूतानाम्
ṣṭhyūtānām |
Locative |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूतयोः
ṣṭhyūtayoḥ |
ष्ठ्यूतेषु
ṣṭhyūteṣu |