| Singular | Dual | Plural | |
| Nominativo |
ष्ठ्यूतः
ṣṭhyūtaḥ |
ष्ठ्यूतौ
ṣṭhyūtau |
ष्ठ्यूताः
ṣṭhyūtāḥ |
| Vocativo |
ष्ठ्यूत
ṣṭhyūta |
ष्ठ्यूतौ
ṣṭhyūtau |
ष्ठ्यूताः
ṣṭhyūtāḥ |
| Acusativo |
ष्ठ्यूतम्
ṣṭhyūtam |
ष्ठ्यूतौ
ṣṭhyūtau |
ष्ठ्यूतान्
ṣṭhyūtān |
| Instrumental |
ष्ठ्यूतेन
ṣṭhyūtena |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूतैः
ṣṭhyūtaiḥ |
| Dativo |
ष्ठ्यूताय
ṣṭhyūtāya |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूतेभ्यः
ṣṭhyūtebhyaḥ |
| Ablativo |
ष्ठ्यूतात्
ṣṭhyūtāt |
ष्ठ्यूताभ्याम्
ṣṭhyūtābhyām |
ष्ठ्यूतेभ्यः
ṣṭhyūtebhyaḥ |
| Genitivo |
ष्ठ्यूतस्य
ṣṭhyūtasya |
ष्ठ्यूतयोः
ṣṭhyūtayoḥ |
ष्ठ्यूतानाम्
ṣṭhyūtānām |
| Locativo |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूतयोः
ṣṭhyūtayoḥ |
ष्ठ्यूतेषु
ṣṭhyūteṣu |