Singular | Dual | Plural | |
Nominative |
ष्ठ्यूतिः
ṣṭhyūtiḥ |
ष्ठ्यूती
ṣṭhyūtī |
ष्ठ्यूतयः
ṣṭhyūtayaḥ |
Vocative |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूती
ṣṭhyūtī |
ष्ठ्यूतयः
ṣṭhyūtayaḥ |
Accusative |
ष्ठ्यूतिम्
ṣṭhyūtim |
ष्ठ्यूती
ṣṭhyūtī |
ष्ठ्यूतीः
ṣṭhyūtīḥ |
Instrumental |
ष्ठ्यूत्या
ṣṭhyūtyā |
ष्ठ्यूतिभ्याम्
ṣṭhyūtibhyām |
ष्ठ्यूतिभिः
ṣṭhyūtibhiḥ |
Dative |
ष्ठ्यूतये
ṣṭhyūtaye ष्ठ्यूत्यै ṣṭhyūtyai |
ष्ठ्यूतिभ्याम्
ṣṭhyūtibhyām |
ष्ठ्यूतिभ्यः
ṣṭhyūtibhyaḥ |
Ablative |
ष्ठ्यूतेः
ṣṭhyūteḥ ष्ठ्यूत्याः ṣṭhyūtyāḥ |
ष्ठ्यूतिभ्याम्
ṣṭhyūtibhyām |
ष्ठ्यूतिभ्यः
ṣṭhyūtibhyaḥ |
Genitive |
ष्ठ्यूतेः
ṣṭhyūteḥ ष्ठ्यूत्याः ṣṭhyūtyāḥ |
ष्ठ्यूत्योः
ṣṭhyūtyoḥ |
ष्ठ्यूतीनाम्
ṣṭhyūtīnām |
Locative |
ष्ठ्यूतौ
ṣṭhyūtau ष्ठ्यूत्याम् ṣṭhyūtyām |
ष्ठ्यूत्योः
ṣṭhyūtyoḥ |
ष्ठ्यूतिषु
ṣṭhyūtiṣu |