Singular | Dual | Plural | |
Nominativo |
ष्ठ्यूतिः
ṣṭhyūtiḥ |
ष्ठ्यूती
ṣṭhyūtī |
ष्ठ्यूतयः
ṣṭhyūtayaḥ |
Vocativo |
ष्ठ्यूते
ṣṭhyūte |
ष्ठ्यूती
ṣṭhyūtī |
ष्ठ्यूतयः
ṣṭhyūtayaḥ |
Acusativo |
ष्ठ्यूतिम्
ṣṭhyūtim |
ष्ठ्यूती
ṣṭhyūtī |
ष्ठ्यूतीः
ṣṭhyūtīḥ |
Instrumental |
ष्ठ्यूत्या
ṣṭhyūtyā |
ष्ठ्यूतिभ्याम्
ṣṭhyūtibhyām |
ष्ठ्यूतिभिः
ṣṭhyūtibhiḥ |
Dativo |
ष्ठ्यूतये
ṣṭhyūtaye ष्ठ्यूत्यै ṣṭhyūtyai |
ष्ठ्यूतिभ्याम्
ṣṭhyūtibhyām |
ष्ठ्यूतिभ्यः
ṣṭhyūtibhyaḥ |
Ablativo |
ष्ठ्यूतेः
ṣṭhyūteḥ ष्ठ्यूत्याः ṣṭhyūtyāḥ |
ष्ठ्यूतिभ्याम्
ṣṭhyūtibhyām |
ष्ठ्यूतिभ्यः
ṣṭhyūtibhyaḥ |
Genitivo |
ष्ठ्यूतेः
ṣṭhyūteḥ ष्ठ्यूत्याः ṣṭhyūtyāḥ |
ष्ठ्यूत्योः
ṣṭhyūtyoḥ |
ष्ठ्यूतीनाम्
ṣṭhyūtīnām |
Locativo |
ष्ठ्यूतौ
ṣṭhyūtau ष्ठ्यूत्याम् ṣṭhyūtyām |
ष्ठ्यूत्योः
ṣṭhyūtyoḥ |
ष्ठ्यूतिषु
ṣṭhyūtiṣu |