Sanskrit tools

Sanskrit declension


Declension of सकारभेद sakārabheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सकारभेदः sakārabhedaḥ
सकारभेदौ sakārabhedau
सकारभेदाः sakārabhedāḥ
Vocative सकारभेद sakārabheda
सकारभेदौ sakārabhedau
सकारभेदाः sakārabhedāḥ
Accusative सकारभेदम् sakārabhedam
सकारभेदौ sakārabhedau
सकारभेदान् sakārabhedān
Instrumental सकारभेदेन sakārabhedena
सकारभेदाभ्याम् sakārabhedābhyām
सकारभेदैः sakārabhedaiḥ
Dative सकारभेदाय sakārabhedāya
सकारभेदाभ्याम् sakārabhedābhyām
सकारभेदेभ्यः sakārabhedebhyaḥ
Ablative सकारभेदात् sakārabhedāt
सकारभेदाभ्याम् sakārabhedābhyām
सकारभेदेभ्यः sakārabhedebhyaḥ
Genitive सकारभेदस्य sakārabhedasya
सकारभेदयोः sakārabhedayoḥ
सकारभेदानाम् sakārabhedānām
Locative सकारभेदे sakārabhede
सकारभेदयोः sakārabhedayoḥ
सकारभेदेषु sakārabhedeṣu