| Singular | Dual | Plural |
Nominativo |
सकारभेदः
sakārabhedaḥ
|
सकारभेदौ
sakārabhedau
|
सकारभेदाः
sakārabhedāḥ
|
Vocativo |
सकारभेद
sakārabheda
|
सकारभेदौ
sakārabhedau
|
सकारभेदाः
sakārabhedāḥ
|
Acusativo |
सकारभेदम्
sakārabhedam
|
सकारभेदौ
sakārabhedau
|
सकारभेदान्
sakārabhedān
|
Instrumental |
सकारभेदेन
sakārabhedena
|
सकारभेदाभ्याम्
sakārabhedābhyām
|
सकारभेदैः
sakārabhedaiḥ
|
Dativo |
सकारभेदाय
sakārabhedāya
|
सकारभेदाभ्याम्
sakārabhedābhyām
|
सकारभेदेभ्यः
sakārabhedebhyaḥ
|
Ablativo |
सकारभेदात्
sakārabhedāt
|
सकारभेदाभ्याम्
sakārabhedābhyām
|
सकारभेदेभ्यः
sakārabhedebhyaḥ
|
Genitivo |
सकारभेदस्य
sakārabhedasya
|
सकारभेदयोः
sakārabhedayoḥ
|
सकारभेदानाम्
sakārabhedānām
|
Locativo |
सकारभेदे
sakārabhede
|
सकारभेदयोः
sakārabhedayoḥ
|
सकारभेदेषु
sakārabhedeṣu
|