| Singular | Dual | Plural |
| Nominative |
सकरविपुला
sakaravipulā
|
सकरविपुले
sakaravipule
|
सकरविपुलाः
sakaravipulāḥ
|
| Vocative |
सकरविपुले
sakaravipule
|
सकरविपुले
sakaravipule
|
सकरविपुलाः
sakaravipulāḥ
|
| Accusative |
सकरविपुलाम्
sakaravipulām
|
सकरविपुले
sakaravipule
|
सकरविपुलाः
sakaravipulāḥ
|
| Instrumental |
सकरविपुलया
sakaravipulayā
|
सकरविपुलाभ्याम्
sakaravipulābhyām
|
सकरविपुलाभिः
sakaravipulābhiḥ
|
| Dative |
सकरविपुलायै
sakaravipulāyai
|
सकरविपुलाभ्याम्
sakaravipulābhyām
|
सकरविपुलाभ्यः
sakaravipulābhyaḥ
|
| Ablative |
सकरविपुलायाः
sakaravipulāyāḥ
|
सकरविपुलाभ्याम्
sakaravipulābhyām
|
सकरविपुलाभ्यः
sakaravipulābhyaḥ
|
| Genitive |
सकरविपुलायाः
sakaravipulāyāḥ
|
सकरविपुलयोः
sakaravipulayoḥ
|
सकरविपुलानाम्
sakaravipulānām
|
| Locative |
सकरविपुलायाम्
sakaravipulāyām
|
सकरविपुलयोः
sakaravipulayoḥ
|
सकरविपुलासु
sakaravipulāsu
|