| Singular | Dual | Plural |
| Nominativo |
सकरविपुला
sakaravipulā
|
सकरविपुले
sakaravipule
|
सकरविपुलाः
sakaravipulāḥ
|
| Vocativo |
सकरविपुले
sakaravipule
|
सकरविपुले
sakaravipule
|
सकरविपुलाः
sakaravipulāḥ
|
| Acusativo |
सकरविपुलाम्
sakaravipulām
|
सकरविपुले
sakaravipule
|
सकरविपुलाः
sakaravipulāḥ
|
| Instrumental |
सकरविपुलया
sakaravipulayā
|
सकरविपुलाभ्याम्
sakaravipulābhyām
|
सकरविपुलाभिः
sakaravipulābhiḥ
|
| Dativo |
सकरविपुलायै
sakaravipulāyai
|
सकरविपुलाभ्याम्
sakaravipulābhyām
|
सकरविपुलाभ्यः
sakaravipulābhyaḥ
|
| Ablativo |
सकरविपुलायाः
sakaravipulāyāḥ
|
सकरविपुलाभ्याम्
sakaravipulābhyām
|
सकरविपुलाभ्यः
sakaravipulābhyaḥ
|
| Genitivo |
सकरविपुलायाः
sakaravipulāyāḥ
|
सकरविपुलयोः
sakaravipulayoḥ
|
सकरविपुलानाम्
sakaravipulānām
|
| Locativo |
सकरविपुलायाम्
sakaravipulāyām
|
सकरविपुलयोः
sakaravipulayoḥ
|
सकरविपुलासु
sakaravipulāsu
|