Sanskrit tools

Sanskrit declension


Declension of सऋक्षा saṛkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सऋक्षा saṛkṣā
सऋक्षे saṛkṣe
सऋक्षाः saṛkṣāḥ
Vocative सऋक्षे saṛkṣe
सऋक्षे saṛkṣe
सऋक्षाः saṛkṣāḥ
Accusative सऋक्षाम् saṛkṣām
सऋक्षे saṛkṣe
सऋक्षाः saṛkṣāḥ
Instrumental सऋक्षया saṛkṣayā
सऋक्षाभ्याम् saṛkṣābhyām
सऋक्षाभिः saṛkṣābhiḥ
Dative सऋक्षायै saṛkṣāyai
सऋक्षाभ्याम् saṛkṣābhyām
सऋक्षाभ्यः saṛkṣābhyaḥ
Ablative सऋक्षायाः saṛkṣāyāḥ
सऋक्षाभ्याम् saṛkṣābhyām
सऋक्षाभ्यः saṛkṣābhyaḥ
Genitive सऋक्षायाः saṛkṣāyāḥ
सऋक्षयोः saṛkṣayoḥ
सऋक्षाणाम् saṛkṣāṇām
Locative सऋक्षायाम् saṛkṣāyām
सऋक्षयोः saṛkṣayoḥ
सऋक्षासु saṛkṣāsu