| Singular | Dual | Plural | |
| Nominative |
सऋक्षा
saṛkṣā |
सऋक्षे
saṛkṣe |
सऋक्षाः
saṛkṣāḥ |
| Vocative |
सऋक्षे
saṛkṣe |
सऋक्षे
saṛkṣe |
सऋक्षाः
saṛkṣāḥ |
| Accusative |
सऋक्षाम्
saṛkṣām |
सऋक्षे
saṛkṣe |
सऋक्षाः
saṛkṣāḥ |
| Instrumental |
सऋक्षया
saṛkṣayā |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षाभिः
saṛkṣābhiḥ |
| Dative |
सऋक्षायै
saṛkṣāyai |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षाभ्यः
saṛkṣābhyaḥ |
| Ablative |
सऋक्षायाः
saṛkṣāyāḥ |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षाभ्यः
saṛkṣābhyaḥ |
| Genitive |
सऋक्षायाः
saṛkṣāyāḥ |
सऋक्षयोः
saṛkṣayoḥ |
सऋक्षाणाम्
saṛkṣāṇām |
| Locative |
सऋक्षायाम्
saṛkṣāyām |
सऋक्षयोः
saṛkṣayoḥ |
सऋक्षासु
saṛkṣāsu |