| Singular | Dual | Plural | |
| Nominativo |
सऋक्षा
saṛkṣā |
सऋक्षे
saṛkṣe |
सऋक्षाः
saṛkṣāḥ |
| Vocativo |
सऋक्षे
saṛkṣe |
सऋक्षे
saṛkṣe |
सऋक्षाः
saṛkṣāḥ |
| Acusativo |
सऋक्षाम्
saṛkṣām |
सऋक्षे
saṛkṣe |
सऋक्षाः
saṛkṣāḥ |
| Instrumental |
सऋक्षया
saṛkṣayā |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षाभिः
saṛkṣābhiḥ |
| Dativo |
सऋक्षायै
saṛkṣāyai |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षाभ्यः
saṛkṣābhyaḥ |
| Ablativo |
सऋक्षायाः
saṛkṣāyāḥ |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षाभ्यः
saṛkṣābhyaḥ |
| Genitivo |
सऋक्षायाः
saṛkṣāyāḥ |
सऋक्षयोः
saṛkṣayoḥ |
सऋक्षाणाम्
saṛkṣāṇām |
| Locativo |
सऋक्षायाम्
saṛkṣāyām |
सऋक्षयोः
saṛkṣayoḥ |
सऋक्षासु
saṛkṣāsu |