| Singular | Dual | Plural | |
| Nominative |
सऋक्षम्
saṛkṣam |
सऋक्षे
saṛkṣe |
सऋक्षाणि
saṛkṣāṇi |
| Vocative |
सऋक्ष
saṛkṣa |
सऋक्षे
saṛkṣe |
सऋक्षाणि
saṛkṣāṇi |
| Accusative |
सऋक्षम्
saṛkṣam |
सऋक्षे
saṛkṣe |
सऋक्षाणि
saṛkṣāṇi |
| Instrumental |
सऋक्षेण
saṛkṣeṇa |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षैः
saṛkṣaiḥ |
| Dative |
सऋक्षाय
saṛkṣāya |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षेभ्यः
saṛkṣebhyaḥ |
| Ablative |
सऋक्षात्
saṛkṣāt |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षेभ्यः
saṛkṣebhyaḥ |
| Genitive |
सऋक्षस्य
saṛkṣasya |
सऋक्षयोः
saṛkṣayoḥ |
सऋक्षाणाम्
saṛkṣāṇām |
| Locative |
सऋक्षे
saṛkṣe |
सऋक्षयोः
saṛkṣayoḥ |
सऋक्षेषु
saṛkṣeṣu |