Singular | Dual | Plural | |
Nominativo |
सऋक्षम्
saṛkṣam |
सऋक्षे
saṛkṣe |
सऋक्षाणि
saṛkṣāṇi |
Vocativo |
सऋक्ष
saṛkṣa |
सऋक्षे
saṛkṣe |
सऋक्षाणि
saṛkṣāṇi |
Acusativo |
सऋक्षम्
saṛkṣam |
सऋक्षे
saṛkṣe |
सऋक्षाणि
saṛkṣāṇi |
Instrumental |
सऋक्षेण
saṛkṣeṇa |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षैः
saṛkṣaiḥ |
Dativo |
सऋक्षाय
saṛkṣāya |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षेभ्यः
saṛkṣebhyaḥ |
Ablativo |
सऋक्षात्
saṛkṣāt |
सऋक्षाभ्याम्
saṛkṣābhyām |
सऋक्षेभ्यः
saṛkṣebhyaḥ |
Genitivo |
सऋक्षस्य
saṛkṣasya |
सऋक्षयोः
saṛkṣayoḥ |
सऋक्षाणाम्
saṛkṣāṇām |
Locativo |
सऋक्षे
saṛkṣe |
सऋक्षयोः
saṛkṣayoḥ |
सऋक्षेषु
saṛkṣeṣu |