Singular | Dual | Plural | |
Nominative |
सऋषिका
saṛṣikā |
सऋषिके
saṛṣike |
सऋषिकाः
saṛṣikāḥ |
Vocative |
सऋषिके
saṛṣike |
सऋषिके
saṛṣike |
सऋषिकाः
saṛṣikāḥ |
Accusative |
सऋषिकाम्
saṛṣikām |
सऋषिके
saṛṣike |
सऋषिकाः
saṛṣikāḥ |
Instrumental |
सऋषिकया
saṛṣikayā |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकाभिः
saṛṣikābhiḥ |
Dative |
सऋषिकायै
saṛṣikāyai |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकाभ्यः
saṛṣikābhyaḥ |
Ablative |
सऋषिकायाः
saṛṣikāyāḥ |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकाभ्यः
saṛṣikābhyaḥ |
Genitive |
सऋषिकायाः
saṛṣikāyāḥ |
सऋषिकयोः
saṛṣikayoḥ |
सऋषिकाणाम्
saṛṣikāṇām |
Locative |
सऋषिकायाम्
saṛṣikāyām |
सऋषिकयोः
saṛṣikayoḥ |
सऋषिकासु
saṛṣikāsu |