Sanskrit tools

Sanskrit declension


Declension of सऋषिका saṛṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सऋषिका saṛṣikā
सऋषिके saṛṣike
सऋषिकाः saṛṣikāḥ
Vocative सऋषिके saṛṣike
सऋषिके saṛṣike
सऋषिकाः saṛṣikāḥ
Accusative सऋषिकाम् saṛṣikām
सऋषिके saṛṣike
सऋषिकाः saṛṣikāḥ
Instrumental सऋषिकया saṛṣikayā
सऋषिकाभ्याम् saṛṣikābhyām
सऋषिकाभिः saṛṣikābhiḥ
Dative सऋषिकायै saṛṣikāyai
सऋषिकाभ्याम् saṛṣikābhyām
सऋषिकाभ्यः saṛṣikābhyaḥ
Ablative सऋषिकायाः saṛṣikāyāḥ
सऋषिकाभ्याम् saṛṣikābhyām
सऋषिकाभ्यः saṛṣikābhyaḥ
Genitive सऋषिकायाः saṛṣikāyāḥ
सऋषिकयोः saṛṣikayoḥ
सऋषिकाणाम् saṛṣikāṇām
Locative सऋषिकायाम् saṛṣikāyām
सऋषिकयोः saṛṣikayoḥ
सऋषिकासु saṛṣikāsu