| Singular | Dual | Plural | |
| Nominativo |
सऋषिका
saṛṣikā |
सऋषिके
saṛṣike |
सऋषिकाः
saṛṣikāḥ |
| Vocativo |
सऋषिके
saṛṣike |
सऋषिके
saṛṣike |
सऋषिकाः
saṛṣikāḥ |
| Acusativo |
सऋषिकाम्
saṛṣikām |
सऋषिके
saṛṣike |
सऋषिकाः
saṛṣikāḥ |
| Instrumental |
सऋषिकया
saṛṣikayā |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकाभिः
saṛṣikābhiḥ |
| Dativo |
सऋषिकायै
saṛṣikāyai |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकाभ्यः
saṛṣikābhyaḥ |
| Ablativo |
सऋषिकायाः
saṛṣikāyāḥ |
सऋषिकाभ्याम्
saṛṣikābhyām |
सऋषिकाभ्यः
saṛṣikābhyaḥ |
| Genitivo |
सऋषिकायाः
saṛṣikāyāḥ |
सऋषिकयोः
saṛṣikayoḥ |
सऋषिकाणाम्
saṛṣikāṇām |
| Locativo |
सऋषिकायाम्
saṛṣikāyām |
सऋषिकयोः
saṛṣikayoḥ |
सऋषिकासु
saṛṣikāsu |