Sanskrit tools

Sanskrit declension


Declension of सऋषिराजन्या saṛṣirājanyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सऋषिराजन्या saṛṣirājanyā
सऋषिराजन्ये saṛṣirājanye
सऋषिराजन्याः saṛṣirājanyāḥ
Vocative सऋषिराजन्ये saṛṣirājanye
सऋषिराजन्ये saṛṣirājanye
सऋषिराजन्याः saṛṣirājanyāḥ
Accusative सऋषिराजन्याम् saṛṣirājanyām
सऋषिराजन्ये saṛṣirājanye
सऋषिराजन्याः saṛṣirājanyāḥ
Instrumental सऋषिराजन्यया saṛṣirājanyayā
सऋषिराजन्याभ्याम् saṛṣirājanyābhyām
सऋषिराजन्याभिः saṛṣirājanyābhiḥ
Dative सऋषिराजन्यायै saṛṣirājanyāyai
सऋषिराजन्याभ्याम् saṛṣirājanyābhyām
सऋषिराजन्याभ्यः saṛṣirājanyābhyaḥ
Ablative सऋषिराजन्यायाः saṛṣirājanyāyāḥ
सऋषिराजन्याभ्याम् saṛṣirājanyābhyām
सऋषिराजन्याभ्यः saṛṣirājanyābhyaḥ
Genitive सऋषिराजन्यायाः saṛṣirājanyāyāḥ
सऋषिराजन्ययोः saṛṣirājanyayoḥ
सऋषिराजन्यानाम् saṛṣirājanyānām
Locative सऋषिराजन्यायाम् saṛṣirājanyāyām
सऋषिराजन्ययोः saṛṣirājanyayoḥ
सऋषिराजन्यासु saṛṣirājanyāsu