| Singular | Dual | Plural |
Nominative |
सऋषिराजन्या
saṛṣirājanyā
|
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्याः
saṛṣirājanyāḥ
|
Vocative |
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्याः
saṛṣirājanyāḥ
|
Accusative |
सऋषिराजन्याम्
saṛṣirājanyām
|
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्याः
saṛṣirājanyāḥ
|
Instrumental |
सऋषिराजन्यया
saṛṣirājanyayā
|
सऋषिराजन्याभ्याम्
saṛṣirājanyābhyām
|
सऋषिराजन्याभिः
saṛṣirājanyābhiḥ
|
Dative |
सऋषिराजन्यायै
saṛṣirājanyāyai
|
सऋषिराजन्याभ्याम्
saṛṣirājanyābhyām
|
सऋषिराजन्याभ्यः
saṛṣirājanyābhyaḥ
|
Ablative |
सऋषिराजन्यायाः
saṛṣirājanyāyāḥ
|
सऋषिराजन्याभ्याम्
saṛṣirājanyābhyām
|
सऋषिराजन्याभ्यः
saṛṣirājanyābhyaḥ
|
Genitive |
सऋषिराजन्यायाः
saṛṣirājanyāyāḥ
|
सऋषिराजन्ययोः
saṛṣirājanyayoḥ
|
सऋषिराजन्यानाम्
saṛṣirājanyānām
|
Locative |
सऋषिराजन्यायाम्
saṛṣirājanyāyām
|
सऋषिराजन्ययोः
saṛṣirājanyayoḥ
|
सऋषिराजन्यासु
saṛṣirājanyāsu
|