| Singular | Dual | Plural |
| Nominativo |
सऋषिराजन्या
saṛṣirājanyā
|
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्याः
saṛṣirājanyāḥ
|
| Vocativo |
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्याः
saṛṣirājanyāḥ
|
| Acusativo |
सऋषिराजन्याम्
saṛṣirājanyām
|
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्याः
saṛṣirājanyāḥ
|
| Instrumental |
सऋषिराजन्यया
saṛṣirājanyayā
|
सऋषिराजन्याभ्याम्
saṛṣirājanyābhyām
|
सऋषिराजन्याभिः
saṛṣirājanyābhiḥ
|
| Dativo |
सऋषिराजन्यायै
saṛṣirājanyāyai
|
सऋषिराजन्याभ्याम्
saṛṣirājanyābhyām
|
सऋषिराजन्याभ्यः
saṛṣirājanyābhyaḥ
|
| Ablativo |
सऋषिराजन्यायाः
saṛṣirājanyāyāḥ
|
सऋषिराजन्याभ्याम्
saṛṣirājanyābhyām
|
सऋषिराजन्याभ्यः
saṛṣirājanyābhyaḥ
|
| Genitivo |
सऋषिराजन्यायाः
saṛṣirājanyāyāḥ
|
सऋषिराजन्ययोः
saṛṣirājanyayoḥ
|
सऋषिराजन्यानाम्
saṛṣirājanyānām
|
| Locativo |
सऋषिराजन्यायाम्
saṛṣirājanyāyām
|
सऋषिराजन्ययोः
saṛṣirājanyayoḥ
|
सऋषिराजन्यासु
saṛṣirājanyāsu
|