Sanskrit tools

Sanskrit declension


Declension of सऋषिराजन्य saṛṣirājanya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सऋषिराजन्यम् saṛṣirājanyam
सऋषिराजन्ये saṛṣirājanye
सऋषिराजन्यानि saṛṣirājanyāni
Vocative सऋषिराजन्य saṛṣirājanya
सऋषिराजन्ये saṛṣirājanye
सऋषिराजन्यानि saṛṣirājanyāni
Accusative सऋषिराजन्यम् saṛṣirājanyam
सऋषिराजन्ये saṛṣirājanye
सऋषिराजन्यानि saṛṣirājanyāni
Instrumental सऋषिराजन्येन saṛṣirājanyena
सऋषिराजन्याभ्याम् saṛṣirājanyābhyām
सऋषिराजन्यैः saṛṣirājanyaiḥ
Dative सऋषिराजन्याय saṛṣirājanyāya
सऋषिराजन्याभ्याम् saṛṣirājanyābhyām
सऋषिराजन्येभ्यः saṛṣirājanyebhyaḥ
Ablative सऋषिराजन्यात् saṛṣirājanyāt
सऋषिराजन्याभ्याम् saṛṣirājanyābhyām
सऋषिराजन्येभ्यः saṛṣirājanyebhyaḥ
Genitive सऋषिराजन्यस्य saṛṣirājanyasya
सऋषिराजन्ययोः saṛṣirājanyayoḥ
सऋषिराजन्यानाम् saṛṣirājanyānām
Locative सऋषिराजन्ये saṛṣirājanye
सऋषिराजन्ययोः saṛṣirājanyayoḥ
सऋषिराजन्येषु saṛṣirājanyeṣu