| Singular | Dual | Plural |
Nominativo |
सऋषिराजन्यम्
saṛṣirājanyam
|
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्यानि
saṛṣirājanyāni
|
Vocativo |
सऋषिराजन्य
saṛṣirājanya
|
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्यानि
saṛṣirājanyāni
|
Acusativo |
सऋषिराजन्यम्
saṛṣirājanyam
|
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्यानि
saṛṣirājanyāni
|
Instrumental |
सऋषिराजन्येन
saṛṣirājanyena
|
सऋषिराजन्याभ्याम्
saṛṣirājanyābhyām
|
सऋषिराजन्यैः
saṛṣirājanyaiḥ
|
Dativo |
सऋषिराजन्याय
saṛṣirājanyāya
|
सऋषिराजन्याभ्याम्
saṛṣirājanyābhyām
|
सऋषिराजन्येभ्यः
saṛṣirājanyebhyaḥ
|
Ablativo |
सऋषिराजन्यात्
saṛṣirājanyāt
|
सऋषिराजन्याभ्याम्
saṛṣirājanyābhyām
|
सऋषिराजन्येभ्यः
saṛṣirājanyebhyaḥ
|
Genitivo |
सऋषिराजन्यस्य
saṛṣirājanyasya
|
सऋषिराजन्ययोः
saṛṣirājanyayoḥ
|
सऋषिराजन्यानाम्
saṛṣirājanyānām
|
Locativo |
सऋषिराजन्ये
saṛṣirājanye
|
सऋषिराजन्ययोः
saṛṣirājanyayoḥ
|
सऋषिराजन्येषु
saṛṣirājanyeṣu
|