Singular | Dual | Plural | |
Nominative |
संयाजः
saṁyājaḥ |
संयाजौ
saṁyājau |
संयाजाः
saṁyājāḥ |
Vocative |
संयाज
saṁyāja |
संयाजौ
saṁyājau |
संयाजाः
saṁyājāḥ |
Accusative |
संयाजम्
saṁyājam |
संयाजौ
saṁyājau |
संयाजान्
saṁyājān |
Instrumental |
संयाजेन
saṁyājena |
संयाजाभ्याम्
saṁyājābhyām |
संयाजैः
saṁyājaiḥ |
Dative |
संयाजाय
saṁyājāya |
संयाजाभ्याम्
saṁyājābhyām |
संयाजेभ्यः
saṁyājebhyaḥ |
Ablative |
संयाजात्
saṁyājāt |
संयाजाभ्याम्
saṁyājābhyām |
संयाजेभ्यः
saṁyājebhyaḥ |
Genitive |
संयाजस्य
saṁyājasya |
संयाजयोः
saṁyājayoḥ |
संयाजानाम्
saṁyājānām |
Locative |
संयाजे
saṁyāje |
संयाजयोः
saṁyājayoḥ |
संयाजेषु
saṁyājeṣu |