Sanskrit tools

Sanskrit declension


Declension of संयाज saṁyāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयाजः saṁyājaḥ
संयाजौ saṁyājau
संयाजाः saṁyājāḥ
Vocative संयाज saṁyāja
संयाजौ saṁyājau
संयाजाः saṁyājāḥ
Accusative संयाजम् saṁyājam
संयाजौ saṁyājau
संयाजान् saṁyājān
Instrumental संयाजेन saṁyājena
संयाजाभ्याम् saṁyājābhyām
संयाजैः saṁyājaiḥ
Dative संयाजाय saṁyājāya
संयाजाभ्याम् saṁyājābhyām
संयाजेभ्यः saṁyājebhyaḥ
Ablative संयाजात् saṁyājāt
संयाजाभ्याम् saṁyājābhyām
संयाजेभ्यः saṁyājebhyaḥ
Genitive संयाजस्य saṁyājasya
संयाजयोः saṁyājayoḥ
संयाजानाम् saṁyājānām
Locative संयाजे saṁyāje
संयाजयोः saṁyājayoḥ
संयाजेषु saṁyājeṣu