Singular | Dual | Plural | |
Nominativo |
संयाजः
saṁyājaḥ |
संयाजौ
saṁyājau |
संयाजाः
saṁyājāḥ |
Vocativo |
संयाज
saṁyāja |
संयाजौ
saṁyājau |
संयाजाः
saṁyājāḥ |
Acusativo |
संयाजम्
saṁyājam |
संयाजौ
saṁyājau |
संयाजान्
saṁyājān |
Instrumental |
संयाजेन
saṁyājena |
संयाजाभ्याम्
saṁyājābhyām |
संयाजैः
saṁyājaiḥ |
Dativo |
संयाजाय
saṁyājāya |
संयाजाभ्याम्
saṁyājābhyām |
संयाजेभ्यः
saṁyājebhyaḥ |
Ablativo |
संयाजात्
saṁyājāt |
संयाजाभ्याम्
saṁyājābhyām |
संयाजेभ्यः
saṁyājebhyaḥ |
Genitivo |
संयाजस्य
saṁyājasya |
संयाजयोः
saṁyājayoḥ |
संयाजानाम्
saṁyājānām |
Locativo |
संयाजे
saṁyāje |
संयाजयोः
saṁyājayoḥ |
संयाजेषु
saṁyājeṣu |