Sanskrit tools

Sanskrit declension


Declension of संयाजन saṁyājana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयाजनम् saṁyājanam
संयाजने saṁyājane
संयाजनानि saṁyājanāni
Vocative संयाजन saṁyājana
संयाजने saṁyājane
संयाजनानि saṁyājanāni
Accusative संयाजनम् saṁyājanam
संयाजने saṁyājane
संयाजनानि saṁyājanāni
Instrumental संयाजनेन saṁyājanena
संयाजनाभ्याम् saṁyājanābhyām
संयाजनैः saṁyājanaiḥ
Dative संयाजनाय saṁyājanāya
संयाजनाभ्याम् saṁyājanābhyām
संयाजनेभ्यः saṁyājanebhyaḥ
Ablative संयाजनात् saṁyājanāt
संयाजनाभ्याम् saṁyājanābhyām
संयाजनेभ्यः saṁyājanebhyaḥ
Genitive संयाजनस्य saṁyājanasya
संयाजनयोः saṁyājanayoḥ
संयाजनानाम् saṁyājanānām
Locative संयाजने saṁyājane
संयाजनयोः saṁyājanayoḥ
संयाजनेषु saṁyājaneṣu