| Singular | Dual | Plural |
Nominative |
संयाजनम्
saṁyājanam
|
संयाजने
saṁyājane
|
संयाजनानि
saṁyājanāni
|
Vocative |
संयाजन
saṁyājana
|
संयाजने
saṁyājane
|
संयाजनानि
saṁyājanāni
|
Accusative |
संयाजनम्
saṁyājanam
|
संयाजने
saṁyājane
|
संयाजनानि
saṁyājanāni
|
Instrumental |
संयाजनेन
saṁyājanena
|
संयाजनाभ्याम्
saṁyājanābhyām
|
संयाजनैः
saṁyājanaiḥ
|
Dative |
संयाजनाय
saṁyājanāya
|
संयाजनाभ्याम्
saṁyājanābhyām
|
संयाजनेभ्यः
saṁyājanebhyaḥ
|
Ablative |
संयाजनात्
saṁyājanāt
|
संयाजनाभ्याम्
saṁyājanābhyām
|
संयाजनेभ्यः
saṁyājanebhyaḥ
|
Genitive |
संयाजनस्य
saṁyājanasya
|
संयाजनयोः
saṁyājanayoḥ
|
संयाजनानाम्
saṁyājanānām
|
Locative |
संयाजने
saṁyājane
|
संयाजनयोः
saṁyājanayoḥ
|
संयाजनेषु
saṁyājaneṣu
|