| Singular | Dual | Plural |
| Nominativo |
संयाजनम्
saṁyājanam
|
संयाजने
saṁyājane
|
संयाजनानि
saṁyājanāni
|
| Vocativo |
संयाजन
saṁyājana
|
संयाजने
saṁyājane
|
संयाजनानि
saṁyājanāni
|
| Acusativo |
संयाजनम्
saṁyājanam
|
संयाजने
saṁyājane
|
संयाजनानि
saṁyājanāni
|
| Instrumental |
संयाजनेन
saṁyājanena
|
संयाजनाभ्याम्
saṁyājanābhyām
|
संयाजनैः
saṁyājanaiḥ
|
| Dativo |
संयाजनाय
saṁyājanāya
|
संयाजनाभ्याम्
saṁyājanābhyām
|
संयाजनेभ्यः
saṁyājanebhyaḥ
|
| Ablativo |
संयाजनात्
saṁyājanāt
|
संयाजनाभ्याम्
saṁyājanābhyām
|
संयाजनेभ्यः
saṁyājanebhyaḥ
|
| Genitivo |
संयाजनस्य
saṁyājanasya
|
संयाजनयोः
saṁyājanayoḥ
|
संयाजनानाम्
saṁyājanānām
|
| Locativo |
संयाजने
saṁyājane
|
संयाजनयोः
saṁyājanayoḥ
|
संयाजनेषु
saṁyājaneṣu
|