| Singular | Dual | Plural |
| Nominative |
संयत्ता
saṁyattā
|
संयत्ते
saṁyatte
|
संयत्ताः
saṁyattāḥ
|
| Vocative |
संयत्ते
saṁyatte
|
संयत्ते
saṁyatte
|
संयत्ताः
saṁyattāḥ
|
| Accusative |
संयत्ताम्
saṁyattām
|
संयत्ते
saṁyatte
|
संयत्ताः
saṁyattāḥ
|
| Instrumental |
संयत्तया
saṁyattayā
|
संयत्ताभ्याम्
saṁyattābhyām
|
संयत्ताभिः
saṁyattābhiḥ
|
| Dative |
संयत्तायै
saṁyattāyai
|
संयत्ताभ्याम्
saṁyattābhyām
|
संयत्ताभ्यः
saṁyattābhyaḥ
|
| Ablative |
संयत्तायाः
saṁyattāyāḥ
|
संयत्ताभ्याम्
saṁyattābhyām
|
संयत्ताभ्यः
saṁyattābhyaḥ
|
| Genitive |
संयत्तायाः
saṁyattāyāḥ
|
संयत्तयोः
saṁyattayoḥ
|
संयत्तानाम्
saṁyattānām
|
| Locative |
संयत्तायाम्
saṁyattāyām
|
संयत्तयोः
saṁyattayoḥ
|
संयत्तासु
saṁyattāsu
|