Sanskrit tools

Sanskrit declension


Declension of संयत्ता saṁyattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative संयत्ता saṁyattā
संयत्ते saṁyatte
संयत्ताः saṁyattāḥ
Vocative संयत्ते saṁyatte
संयत्ते saṁyatte
संयत्ताः saṁyattāḥ
Accusative संयत्ताम् saṁyattām
संयत्ते saṁyatte
संयत्ताः saṁyattāḥ
Instrumental संयत्तया saṁyattayā
संयत्ताभ्याम् saṁyattābhyām
संयत्ताभिः saṁyattābhiḥ
Dative संयत्तायै saṁyattāyai
संयत्ताभ्याम् saṁyattābhyām
संयत्ताभ्यः saṁyattābhyaḥ
Ablative संयत्तायाः saṁyattāyāḥ
संयत्ताभ्याम् saṁyattābhyām
संयत्ताभ्यः saṁyattābhyaḥ
Genitive संयत्तायाः saṁyattāyāḥ
संयत्तयोः saṁyattayoḥ
संयत्तानाम् saṁyattānām
Locative संयत्तायाम् saṁyattāyām
संयत्तयोः saṁyattayoḥ
संयत्तासु saṁyattāsu